वल्गा-सूक्त || अथर्ववेद आधारित माँ बंगलामुखी वल्गा सूक्त ||

वल्गा-सूक्त || अथर्ववेद आधारित माँ बंगलामुखी वल्गा सूक्त ||

वल्गा-सूक्त
यां ते चक्रुरामे पात्रे, यां चक्रुर्मिक्ष-धान्यके।
आमे मांसे कृत्यां यां चक्रुः, पुनः प्रति-हरामि ताम्।।१
यां ते चक्रुः वृक-वाका, वजे वा यां कुरीरिणि।
अव्यां ते कृत्यां यां चक्रुः, पुनः प्रति-हरामि ताम्।।२
यां ते चक्रुरेक-शफे, पशूनामुभयादति।
 गर्दभे कृत्यां यां चक्रुः, पुनः प्रति-हरामि ताम्।।३
यां ते चक्रुरमूलायां, वलगं वा नराच्याम्।
 क्षेत्रे ते कृत्यां यां चक्रुः, पुनः प्रति-हरामि ताम्।।४
यां ते चक्रुर्गार्हपत्ये, पूर्वाग्नावुत दुश्चितः।
शालायां कृत्यां यां चक्रुः, पुनः प्रति-हरामि ताम्।।५
यां ते चक्रुः सभायां, यां चक्रुरधिदेवते।
अक्षेषु कृत्यां यां चक्रुः, पुनः प्रति-हरामि ताम्।।६
यां ते चक्रुः, सेनायां, यां चक्रुरिष्वायुधे।
दुन्दुभौ कृत्यां यां चक्रुः, पुनः प्रति-हरामि ताम्।।७
यां ते कृत्यां कूपे वदधुः, श्मशाने वा निचख्नुः।
सद्मनि कृत्यां या चक्रुः, पुनः प्रति-हरामि ताम्।।८
 यां ते चक्रुः पुरुषस्यास्थे, अग्नौ संकसुके च याम्।
म्रोकं निर्दाहं क्रव्यादं, पुनः प्रति-हरामि ताम्।।९
 अपर्थनाज-भारैणा, तां पथेतः प्रहिण्मसि।
 अधीरो मर्या धीरेभ्यः, संजभाराचित्या।।१०
यश्चकार न शशाक, कर्तु शश्रे पादमङ्गुरिम्।
चकार भद्रमस्मभ्यमभगो भगचद्भ्यः।।११
कृत्यां कृतं वलगिनं, मूलिनं शपथेऽप्ययम्।
 इन्द्रस्तं हन्तुमहता, बधेनाग्निर्विध्यत्वस्तया।।१२  
 
इसका पाठ हमेशा पीले और लाल आसन पर बेठकर, पूर्व और उत्तर में मुख करके मध्यरात्रि को अपने सम्पूर्ण ज्ञान एवं योग्य पंडित के निर्देश में ही किया जाना चाहिए | इसका पाठ रोग आयु कार्य एवं शत्रु विजय में लाभप्रद हे |

0 Comments: